A 176-9 Muṇḍamālātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/9
Title: Muṇḍamālātantra
Dimensions: 26.5 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1956
Remarks:


Reel No. A 176-9 Inventory No. 44940

Title Muṇḍamālātantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete?, available up to 9th chapter

Size 26.5 x 10.5 cm

Folios 21

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1956

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

namo (!) paradevatāyai namaḥ ||

atha muṇḍamālātantraṃ ||

sarvāmnāyamayīṃ ni(2)tyāṃ sarvāmnāyanamaskṛtāṃ |

sa(!)vasiddhāṃspadāṃ (!) deviṃ namāmi parameśvarīṃ ||

devy uvāca ||

muṇḍamālā(3)khyataṃtraṃ yaṃ (!) kathitaṃ me maheśvara |

idānīṃ śrotum icchāmi ya (!) tvayā sūcitaṃ purā ||

śiva uvā(4)ca || (fol. 1v1–4)

End

yonijaiś caiva śūkraiś ca yas tu saṃpūjayet sadā |

tasya siddhi (!) mahādevi mā(2)saikai (!)  nātra saṃśayaḥ ||

bhagaśabdāt sadā devi dhyāyet yatnena deśikaḥ ||

†aṃcuṃb↠yac ca bhagaṃ devi nā(3)layet (!) pālayet sadā |

vaṃdayec ca sadā devi bhagaṃ ⟪‥ ‥⟫ bhaga sarvasamanvitaṃ || (!)

vinā bhagaṃ na siddhi (!) syāt (4) maṃtravidyā phalapradā || (fol. 21v1–4)

Colophon

iti śrīmuṃḍamālātaṃtre navamaḥ paṭalaḥ ||

ślokasaṃkhyā || 400 (fol. 21v4–5)

Microfilm Details

Reel No. A 176/9

Date of Filming 22-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2007

Bibliography