A 176-9 Muṇḍamālātantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 176/9
Title: Muṇḍamālātantra
Dimensions: 26.5 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/1956
Remarks:
Reel No. A 176-9 Inventory No. 44940
Title Muṇḍamālātantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete?, available up to 9th chapter
Size 26.5 x 10.5 cm
Folios 21
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/1956
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
namo (!) paradevatāyai namaḥ ||
atha muṇḍamālātantraṃ ||
sarvāmnāyamayīṃ ni(2)tyāṃ sarvāmnāyanamaskṛtāṃ |
sa(!)vasiddhāṃspadāṃ (!) deviṃ namāmi parameśvarīṃ ||
devy uvāca ||
muṇḍamālā(3)khyataṃtraṃ yaṃ (!) kathitaṃ me maheśvara |
idānīṃ śrotum icchāmi ya (!) tvayā sūcitaṃ purā ||
śiva uvā(4)ca || (fol. 1v1–4)
End
yonijaiś caiva śūkraiś ca yas tu saṃpūjayet sadā |
tasya siddhi (!) mahādevi mā(2)saikai (!) nātra saṃśayaḥ ||
bhagaśabdāt sadā devi dhyāyet yatnena deśikaḥ ||
†aṃcuṃb↠yac ca bhagaṃ devi nā(3)layet (!) pālayet sadā |
vaṃdayec ca sadā devi bhagaṃ ⟪‥ ‥⟫ bhaga sarvasamanvitaṃ || (!)
vinā bhagaṃ na siddhi (!) syāt (4) maṃtravidyā phalapradā || (fol. 21v1–4)
Colophon
iti śrīmuṃḍamālātaṃtre navamaḥ paṭalaḥ ||
ślokasaṃkhyā || 400 (fol. 21v4–5)
Microfilm Details
Reel No. A 176/9
Date of Filming 22-10-1971
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2007
Bibliography